Please use this identifier to cite or link to this item: http://www.libraryofyoga.com:8080/jspui/handle/123456789/2153
Title: ŚATARUDRĪYAM - VEDĀṄGASAHITAM TATTVĀRTHA DARŚANAM
Other Titles: शतरुद्रीयम्– वेदाङ्गसहितंतत्त्वार्थदशथनम
Authors: Venkata Subbaiah Bathula
Sridhar, M. K.
Keywords: Satarudriyam
Vedanga
Tattvartha
Darsana
Issue Date: 26-Jan-2023
Publisher: SVYASA
Abstract: यथा योगस्य चत्वारर अर्वसथाः— 1. आरम्भः , 2. घटः , 3. पररचयः , 4. पनष्पपतः इपत, तथैर्व अयं शोधप्रबन्धः चतुषुुअध्यायेषुपनपमुतम्अस्ति । आरम्भ-नाम्ना प्रथमाध्याये, ग्रन्थस्य आरम्भंकृत्वा, रद्राध्यायस्य सपिप्तः पररचयः , रद्रशब्दस्य पनर्वुचनापन, तथा शतरद्रीयस्य प्राशस्त्यं च व्याख्यातम् । पुनः , शब्दाथुज्ञानाजुनेर्वेदाङ्गानाम्आर्वश्यकता च, तेषां षडङ्गानां पर्वभागत्रयं च पनरूपपतम् । तत्रैर्व, स्मृपत-शास्त्र-पुराणानां च साङ्ख्ययोगशास्त्राणां च तत्त्वाथंपररशीपलतम् अस्ति । पितीये घटाध्याये— शब्दार्वबोधने पशक्षा-छन्दश्शास्त्रयोश्च, अथाुर्वबोधने व्याकरण-पनरक्त-शास्त्रयोश्च, ज्ञानार्वबोधनेज्योपतष-कल्प-शास्त्रयोश्च व्याख्यातम्। पत्र-खण्डात्मकः एषः घटः । यथा रद्रापभषेके पूणुघटस्य, तथैर्व रद्रभार्वनाथुम्अस्य र्वेदाङ्गसपहतस्य घटाध्यायस्य प्रयोजनम्। • चतुष्षपिर्वणाुनाम् उत्पपतः , परा-पश्यन्ती-मध्यमा-र्वैखरी इपत र्वाचां चत्वारर भेदाश्च, गायत्र्यादीपन छन्दांपस, रद्रानुर्वाकानां छन्दो-ऋपष-देर्वतापद पर्वशेषाश्च प्रथमखण्डेव्याख्याताः । • पुनः व्याकरण शास्त्रस्य प्राशस्त्यं, चतुदुश-महेश्वरसूत्रेषुपत्रचत्वाररंशत्-र्वणेषुसृपि-स्तसथपत-संहार पतरोभर्व-अनुग्रहा इपत पञ्चकृ त्यानां र्वणुनं, पनघण्टु-पनरक्तशास्त्रयोः पररचयः , शब्दाथुयोः सम्बन्धश्च पितीयखण्डेपनरूपपताः । • पुनित्र, पत्रस्कन्धं ज्योपतश्शास्त्रं, श्वासप्रश्वासयोः तृट्यापद पराथु-पयुन्तं कालदशुनं, तथा चतुदुश भुर्वनानां ग्रहतारादीनां च र्वणुनं, पतपथ-र्वार-नक्षत्र-योग-करणा इपत कालस्य पञ्चागाश्च, र्वासनामयं जगदुत्प्प्तपतश्च, पञ्चमहायज्ञाः , चत्वाररंशत्-संस्काराश्च, अिौ आत्मगुणाश्च, र्वणाुश्रमधमाुश्च, धमुशास्त्रेषु र्वपणुतं शतरद्रीयस्य पर्वपधश्च च व्याधीनाम्औषधरूपेण पर्वपनयोगश्च तृतीयखण्डेव्याख्याताः । iii तथा र्वेदाङ्गशास्त्रेषुशब्दाथुज्ञानापन दशुपयत्वा समाधेः पररचयः कृ तम् । अस्तस्मन्नर्वसरे, पाणीनीया पशक्षा, पपङ् ग़लस्य छन्दस्सूत्रं, नस्तन्दके श्वरस्य कापशका, यास्कं पनरक्तं, बृहत्पराशरहोराशास्त्रं, कृ तयुगान्ते श्रुतं सूयुपसद्धान्तं, र्वराहपमपहराचयुस्य बृहत्संपहता, आपिम्ब-गौतमीयाः कल्पसूत्राश्च, इत्यादीपन पर्वपर्वधापन र्वेदाङ्गशास्त्रापन च समीपक्षतापन । तृतीयेपररचयाध्याये, रद्राध्यायस्य एकादशानुर्वाके षुप्रत्येकस्य शब्दस्य पनर्वुचनं कृ त्वा, तत्र योगशास्त्रोक्तं तत्त्वाथं दपशुतम् । अत्र, अभ्यास-र्वैराग्यौ, सम्प्रज्ञात-असम्प्रज्ञात-सबीज-पनबीज-समाधयः , ईश्वरप्रपणधानं, पत्रगुणानां प्रकाश-पर्वक्षेप-आर्वरण-शक्तयः , यमपनयमापद योगस्य अिाङ्गाश्च, प्रणर्वोपासनं, व्याहृत्युपासनं, पञ्चपर्वंशपत-तत्त्वापन, अपर्वद्यापद-पञ्चक्लेशाः , कमुत्रयं, पचतस्य संस्कारापद धमाुः , पर्वर्वेकख्यापतः , प्राणमयो रद्रः , र्वाङ्मयो रद्रः , इत्यादयः बहर्वः तत्त्वपर्वशेषाः पनरूपपताः सस्तन्त । चतुथेपनष्पत्त्यध्याये, अस्य स्वाध्याय-रूपस्य शोध-प्रबन्धस्य फपलतांशाः खण्डियेपनरूपपताः । प्रथमखण्डे र्वेदाध्ययनेच तत्त्वाथुदशुनेच र्वेदाङ्गानां प्रामुख्यं पनरूपपतम्। पितीयखण्डेरुद्रस्य अहङ्कार-तत्त्वाशिदैवतञ्च, तथा ईश्वर-तत्त्व-शनरूपणंच, ईश्वरप्रपणधानोपायेषुशतरद्रीयस्य प्रामुख्यंच, कै र्वल्यप्रास्तप्तश्च पनरूपपताः । तथा, अयम्अध्यायः अस्य शोध-प्रबन्धस्य पनष्पपतं सूचयपत । पञ्चमेऽध्यायेअस्य प्रबन्धस्य अनुबन्धंकृ तम्। अत्र सस्वरौ नमकचमकौ, अन्यापन रद्रसूक्तापन, सहायकग्रन्थाश्च इत्यादयः दपशुताः ।
URI: http://www.libraryofyoga.com:8080/jspui/handle/123456789/2153
Appears in Collections:

Files in This Item:
File Description SizeFormat 
01_Title.pdfTitle139.05 kBAdobe PDFView/Open
02_Prelim pages.pdfPrelim Pages4.05 MBAdobe PDFView/Open
03_Chapter 1.pdfChapter 1448.88 kBAdobe PDFView/Open
04_Chapter 2.pdfChapter 24.08 MBAdobe PDFView/Open
05_Chapter 3.pdfChapter 31.02 MBAdobe PDFView/Open
06_Chapter 4.pdfChapter 44.05 MBAdobe PDFView/Open
07_Annexures 5.pdfAnnexures4.06 MBAdobe PDFView/Open


Items in DSpace are protected by copyright, with all rights reserved, unless otherwise indicated.